शिव सहस्त्रनाम | Shiv Sahastranaam

शिव सहस्त्रनाम

ॐ स्थिराय नमः, ॐ स्थाणवे नमः, ॐ प्रभवे नमः, ॐ भीमाय नमः, ॐ प्रवराय नमः, ॐ वरदाय नमः, ॐ वराय नमः, ॐ सर्वात्मने नमः, ॐ सर्वविख्याताय नमः, ॐ सर्वस्मै नमः, ॐ सर्वकाराय नमः, ॐ भवाय नमः, ॐ जटिने नमः, ॐ चर्मिणे नमः, ॐ शिखण्डिने नमः, ॐ सर्वांङ्गाय नमः, ॐ सर्वभावाय नमः, ॐ हराय नमः, ॐ हरिणाक्षाय नमः, ॐ सर्वभूतहराय नमः ॐ प्रभवे नमः, ॐ प्रवृत्तये नमः, ॐ निवृत्तये नमः, ॐ नियताय नमः, ॐ शाश्वताय नमः, ॐ ध्रुवाय नमः, ॐ श्मशानवासिने नमः, ॐ भगवते नमः, ॐ खेचराय नमः, ॐ गोचराय नमः, ॐ अर्दनाय नमः, ॐ अभिवाद्याय नमः, ॐ महाकर्मणे नमः, ॐ तपस्विने नमः, ॐ भूतभावनाय नमः, ॐ उन्मत्तवेषप्रच्छन्नाय नमः, ॐ सर्वलोकप्रजापतये नमः, ॐ महारूपाय नमः, ॐ महाकायाय नमः, ॐ वृषरूपाय नमः, ॐ महायशसे नमः, ॐ महात्मने नमः, ॐ सर्वभूतात्मने नमः, ॐ विश्वरूपाय नमः, ॐ महाहनवे नमः, ॐ लोकपालाय नमः, ॐ अंतर्हितात्मने नमः, ॐ प्रसादाय नमः, ॐ हयगर्दभाय नमः, ॐ पवित्राय नमः (50)

ॐ महते नमः, ॐ नियमाय नमः, ॐ नियमाश्रिताय नमः, ॐ सर्वकर्मणे नमः, ॐ स्वयंभूताय नमः, ॐ आदये नमः, ॐ आदिकराय नमः, ॐ निधये नमः, ॐ सहस्राक्षाय नमः, ॐ विशालाक्षाय नमः, ॐ सोमाय नमः, ॐ नक्षत्रसाधकाय नमः, ॐ चंद्राय नमः, ॐ सूर्याय नमः, ॐ शनये नमः, ॐ केतवे नमः, ॐ ग्रहाय नमः, ॐ ग्रहपतये नमः, ॐ वराय नमः, ॐ अत्रये नमः, ॐ अत्र्यानमस्कर्त्रे नमः, ॐ मृगबाणार्पणाय नमः, ॐ अनघाय नमः,ॐ महातपसे नमः, ॐ घोरतपसे नमः, ॐ अदीनाय नमः, ॐ दीनसाधककराय नमः, ॐ संवत्सरकराय नमः, ॐ मंत्राय नमः, ॐ प्रमाणाय नमः, ॐ परमन्तपाय नमः, ॐ योगिने नमः, ॐ योज्याय नमः, ॐ महाबीजाय नमः, ॐ महारेतसे नमः, ॐ महाबलाय नमः, ॐ सुवर्णरेतसे नमः, ॐ सर्वज्ञाय नमः, ॐ सुबीजाय नमः, ॐ बीजवाहनाय नमः, ॐ दशबाहवे नमः, ॐ अनिमिषाय नमः, ॐ नीलकण्ठाय नमः, ॐ उमापतये नमः, ॐ विश्वरूपाय नमः, ॐ स्वयंश्रेष्ठाय नमः, ॐ बलवीराय नमः, ॐ अबलोगणाय नमः, ॐ गणकर्त्रे नमः, ॐ गणपतये नमः (100)

शिव सहस्रनामावली

ॐ दिग्वाससे नमः, ॐ कामाय नमः, ॐ मंत्रविदे नमः, ॐ परममन्त्राय नमः, ॐ सर्वभावकराय नमः, ॐ हराय नमः, ॐ कमण्डलुधराय नमः, ॐ धन्विते नमः, ॐ बाणहस्ताय नमः, ॐ कपालवते नमः, ॐ अशनिने नमः, ॐ शतघ्निने नमः, ॐ खड्गिने नमः, ॐ पट्टिशिने नमः, ॐ आयुधिने नमः, ॐ महते नमः, ॐ स्रुवहस्ताय नमः, ॐ सुरूपाय नमः, ॐ तेजसे नमः, ॐ तेजस्करनिधये नमः ॐ उष्णीषिणे नमः, ॐ सुवक्त्राय नमः, ॐ उदग्राय नमः, ॐ विनताय नमः, ॐ दीर्घाय नमः, ॐ हरिकेशाय नमः, ॐ सुतीर्थाय नमः, ॐ कृष्णाय नमः, ॐ श्रृगालरूपाय नमः,ॐ सिद्धार्थाय नमः ॐ मुण्डाय नमः, ॐ सर्वशुभंकराय नमः, ॐ अजाय नमः, ॐ बहुरूपाय नमः, ॐ गन्धधारिणे नमः, ॐ कपर्दिने नमः, ॐ उर्ध्वरेतसे नमः, ॐ उर्ध्वलिंगाय नमः, ॐ उर्ध्वशायिने नमः, ॐ नभस्थलाय नमः, ॐ त्रिजटाय नमः, ॐ चीरवाससे नमः,ॐ रूद्राय नमः, ॐ सेनापतये नमः, ॐ विभवे नमः, ॐ अहश्चराय नमः, ॐ नक्तंचराय नमः, ॐ तिग्ममन्यवे नमः, ॐ सुवर्चसाय नमः, ॐ गजघ्ने नमः (150)

ॐ दैत्यघ्ने नमः, ॐ कालाय नमः, ॐ लोकधात्रे नमः, ॐ गुणाकराय नमः, ॐ सिंहसार्दूलरूपाय नमः, ॐ आर्द्रचर्माम्बराय नमः, ॐ कालयोगिने नमः, ॐ महानादाय नमः, ॐ सर्वकामाय नमः, ॐ चतुष्पथाय नमः, ॐ निशाचराय नमः, ॐ प्रेतचारिणे नमः, ॐ भूतचारिणे नमः, ॐ महेश्वराय नमः, ॐ बहुभूताय नमः,ॐ बहुधराय नमः, ॐ स्वर्भानवे नमः, ॐ अमिताय नमः, ॐ गतये नमः, ॐ नृत्यप्रियाय नमः, ॐ नृत्यनर्ताय नमः, ॐ नर्तकाय नमः, ॐ सर्वलालसाय नमः, ॐ घोराय नमः, ॐ महातपसे नमः,ॐ पाशाय नमः, ॐ नित्याय नमः, ॐ गिरिरूहाय नमः, ॐ नभसे नमः, ॐ सहस्रहस्ताय नमः, ॐ विजयाय नमः, ॐ व्यवसायाय नमः, ॐ अतन्द्रियाय नमः, ॐ अधर्षणाय नमः, ॐ धर्षणात्मने नमः, ॐ यज्ञघ्ने नमः, ॐ कामनाशकाय नमः, ॐ दक्षयागापहारिणे नमः, ॐ सुसहाय नमः, ॐ मध्यमाय नमः, ॐ तेजोपहारिणे नमः, ॐ बलघ्ने नमः, ॐ मुदिताय नमः, ॐ अर्थाय नमः, ॐ अजिताय नमः, ॐ अवराय नमः, ॐ गम्भीरघोषाय नमः, ॐ गम्भीराय नमः, ॐ गंभीरबलवाहनाय नमः, ॐ न्यग्रोधरूपाय नमः (200)

शिव जी के एक हजार नाम

ॐ न्यग्रोधाय नमः, ॐ वृक्षकर्णस्थितये नमः, ॐ विभवे नमः, ॐ सुतीक्ष्णदशनाय नमः, ॐ महाकायाय नमः, ॐ महाननाय नमः,ॐ विश्वकसेनाय नमः, ॐ हरये नमः, ॐ यज्ञाय नमः, ॐ संयुगापीडवाहनाय नमः, ॐ तीक्ष्णतापाय नमः, ॐ हर्यश्वाय नमः, ॐ सहायाय नमः, ॐ कर्मकालविदे नमः, ॐ विष्णुप्रसादिताय नमः, ॐ यज्ञाय नमः, ॐ समुद्राय नमः, ॐ वडमुखाय नमः, ॐ हुताशनसहायाय नमः, ॐ प्रशान्तात्मने नमः,ॐ हुताशनाय नमः, ॐ उग्रतेजसे नमः, ॐ महातेजसे नमः, ॐ जन्याय नमः, ॐ विजयकालविदे नमः, ॐ ज्योतिषामयनाय नमः, ॐ सिद्धये नमः, ॐ सर्वविग्रहाय नमः, ॐ शिखिने नमः, ॐ मुण्डिने नमः, ॐ जटिने नमः, ॐ ज्वालिने नमः, ॐ मूर्तिजाय नमः, ॐ मूर्ध्दगाय नमः, ॐ बलिने नमः, ॐ वेणविने नमः, ॐ पणविने नमः, ॐ तालिने नमः, ॐ खलिने नमः, ॐ कालकंटकाय नमः, ॐ नक्षत्रविग्रहमतये नमः, ॐ गुणबुद्धये नमः, ॐ लयाय नमः, ॐ अगमाय नमः, ॐ प्रजापतये नमः, ॐ विश्वबाहवे नमः,ॐ विभागाय नमः, ॐ सर्वगाय नमः, ॐ अमुखाय नमः, ॐ विमोचनाय नमः (250)

ॐ सुसरणाय नमः, ॐ हिरण्यकवचोद्भाय नमः, ॐ मेढ्रजाय नमः,ॐ बलचारिणे नमः, ॐ महीचारिणे नमः, ॐ स्रुत्याय नमः, ॐ सर्वतूर्यनिनादिने नमः, ॐ सर्वतोद्यपरिग्रहाय नमः, ॐ व्यालरूपाय नमः, ॐ गुहावासिने नमः, ॐ गुहाय नमः, ॐ मालिने नमः, ॐ तरंगविदे नमः, ॐ त्रिदशाय नमः, ॐ त्रिकालधृगे नमः,ॐ कर्मसर्वबन्ध–विमोचनाय नमः, ॐ असुरेन्द्राणां बन्धनाय नमः, ॐ युधि शत्रुवानाशिने नमः, ॐ सांख्यप्रसादाय नमः, ॐ दुर्वाससे नमः, ॐ सर्वसाधुनिषेविताय नमः, ॐ प्रस्कन्दनाय नमः, ॐ विभागज्ञाय नमः, ॐ अतुल्याय नमः, ॐ यज्ञविभागविदे नमः, ॐ सर्वचारिणे नमः, ॐ सर्ववासाय नमः, ॐ दुर्वाससे नमः,ॐ वासवाय नमः, ॐ अमराय नमः, ॐ हैमाय नमः, ॐ हेमकराय नमः, ॐ अयज्ञसर्वधारिणे नमः, ॐ धरोत्तमाय नमः, ॐ लोहिताक्षाय नमः, ॐ महाक्षाय नमः, ॐ विजयाक्षाय नमः, ॐ विशारदाय नमः, ॐ संग्रहाय नमः, ॐ निग्रहाय नमः, ॐ कर्त्रे नमः, ॐ सर्पचीरनिवसनाय नमः, ॐ मुख्याय नमः, ॐ अमुख्याय नमः, ॐ देहाय नमः, ॐ काहलये नमः, ॐ सर्वकामदाय नमः, ॐ सर्वकालप्रसादाय नमः, ॐ सुबलाय नमः, ॐ बलरूपधृगे नमः (300)

भोलेनाथ  के 1008 नाम

ॐ सर्वकामवराय नमः, ॐ सर्वदाय नमः, ॐ सर्वतोमुखाय नमः,ॐ आकाशनिर्विरूपाय नमः, ॐ निपातिने नमः, ॐ अवशाय नमः,ॐ खगाय नमः, ॐ रौद्ररूपाय नमः, ॐ अंशवे नमः, ॐ आदित्याय नमः, ॐ बहुरश्मये नमः, ॐ सुवर्चसिने नमः, ॐ वसुवेगाय नमः,ॐ महावेगाय नमः, ॐ मनोवेगाय नमः, ॐ निशाचराय नमः, ॐ सर्ववासिने नमः, ॐ श्रियावासिने नमः, ॐ उपदेशकराय नमः, ॐ अकराय नमः, ॐ मुनये नमः, ॐ आत्मनिरालोकाय नमः, ॐ संभग्नाय नमः, ॐ सहस्रदाय नमः, ॐ पक्षिणे नमः, ॐ पक्षरूपाय नमः, ॐ अतिदीप्ताय नमः, ॐ विशाम्पतये नमः, ॐ उन्मादाय नमः, ॐ मदनाय नमः, ॐ कामाय नमः, ॐ अश्वत्थाय नमः, ॐ अर्थकराय नमः, ॐ यशसे नमः, ॐ वामदेवाय नमः, ॐ वामाय नमः, ॐ प्राचे नमः, ॐ दक्षिणाय नमः, ॐ वामनाय नमः, ॐ सिद्धयोगिने नमः, ॐ महर्षये नमः, ॐ सिद्धार्थाय नमः, ॐ सिद्धसाधकाय नमः, ॐ भिक्षवे नमः, ॐ भिक्षुरूपाय नमः, ॐ विपणाय नमः, ॐ मृदवे नमः, ॐ अव्ययाय नमः, ॐ महासेनाय नमः, ॐ विशाखाय नमः (350)

ॐ षष्टिभागाय नमः, ॐ गवाम्पतये नमः, ॐ वज्रहस्ताय नमः,ॐ विष्कम्भिने नमः, ॐ चमुस्तंभनाय नमः, ॐ वृत्तावृत्तकराय नमः, ॐ तालाय नमः, ॐ मधवे नमः, ॐ मधुकलोचनाय नमः, ॐ वाचस्पतये नमः, ॐ वाजसनाय नमः, ॐ नित्यमाश्रमपूजिताय नमः, ॐ ब्रह्मचारिणे नमः, ॐ लोकचारिणे नमः, ॐ सर्वचारिणे नमः, ॐ विचारविदे नमः, ॐ ईशानाय नमः, ॐ ईश्वराय नमः, ॐ कालाय नमः, ॐ निशाचारिणे नमः, ॐ पिनाकधृगे नमः, ॐ निमितस्थाय नमः, ॐ निमित्ताय नमः, ॐ नन्दये नमः, ॐ नन्दिकराय नमः, ॐ हरये नमः, ॐ नन्दीश्वराय नमः, ॐ नन्दिने नमः, ॐ नन्दनाय नमः, ॐ नंन्दीवर्धनाय नमः, ॐ भगहारिणे नमः, ॐ निहन्त्रे नमः, ॐ कालाय नमः, ॐ ब्रह्मणे नमः, ॐ पितामहाय नमः, ॐ चतुर्मुखाय नमः, ॐ महालिंगाय नमः, ॐ चारूलिंगाय नमः, ॐ लिंगाध्यक्षाय नमः, ॐ सुराध्यक्षाय नमः,ॐ योगाध्यक्षाय नमः, ॐ युगावहाय नमः, ॐ बीजाध्यक्षाय नमः,ॐ बीजकर्त्रे नमः, ॐ अध्यात्मानुगताय नमः, ॐ बलाय नमः, ॐ इतिहासाय नमः, ॐ सकल्पाय नमः, ॐ गौतमाय नमः, ॐ निशाकराय नमः (400)

इसे भी अवश्य पढ़ें – चन्द्रमा की महादशा में अन्तर्दशाओं का फल

ॐ दम्भाय नमः, ॐ अदम्भाय नमः, ॐ वैदम्भाय नमः, ॐ वश्याय नमः, ॐ वशकराय नमः, ॐ कलये नमः, ॐ लोककर्त्रे नमः, ॐ पशुपतये नमः, ॐ महाकर्त्रे नमः, ॐ अनौषधाय नमः, ॐ अक्षराय नमः, ॐ परब्रह्मणे नमः, ॐ बलवते नमः, ॐ शक्राय नमः, ॐ नीतये नमः, ॐ अनीतये नमः, ॐ शुद्धात्मने नमः, ॐ मान्याय नमः, ॐ शुद्धाय नमः, ॐ गतागताय नमः, ॐ बहुप्रसादाय नमः, ॐ सुस्पप्नाय नमः, ॐ दर्पणाय नमः,ॐ अमित्रजिते नमः, ॐ वेदकराय नमः, ॐ मंत्रकराय नमः, ॐ विदुषे नमः, ॐ समरमर्दनाय नमः, ॐ महामेघनिवासिने नमः, ॐ महाघोराय नमः, ॐ वशिने नमः, ॐ कराय नमः, ॐ अग्निज्वालाय नमः, ॐ महाज्वालाय नमः, ॐ अतिधूम्राय नमः,ॐ हुताय नमः, ॐ हविषे नमः, ॐ वृषणाय नमः, ॐ शंकराय नमः,ॐ नित्यंवर्चस्विने नमः, ॐ धूमकेताय नमः, ॐ नीलाय नमः, ॐ अंगलुब्धाय नमः, ॐ शोभनाय नमः, ॐ निरवग्रहाय नमः, ॐ स्वस्तिदायकाय नमः, ॐ स्वस्तिभावाय नमः, ॐ भागिने नमः,ॐ भागकराय नमः, ॐ लघवे नमः(450)

ॐ उत्संगाय नमः, ॐ महांगाय नमः, ॐ महागर्भपरायणाय नमः, ॐ कृष्णवर्णाय नमः,ॐ सुवर्णाय नमः, ॐ सर्वदेहिनामिनिन्द्राय नमः, ॐ महापादाय नमः, ॐ महाहस्ताय नमः, ॐ महाकायाय नमः, ॐ महायशसे नमः, ॐ महामूर्धने नमः, ॐ महामात्राय नमः, ॐ महानेत्राय नमः, ॐ निशालयाय नमः, ॐ महान्तकाय नमः, ॐ महाकर्णाय नमः, ॐ महोष्ठाय नमः, ॐ महाहनवे नमः, ॐ महानासाय नमः,ॐ महाकम्बवे नमः, ॐ महाग्रीवाय नमः, ॐ श्मशानभाजे नमः,ॐ महावक्षसे नमः, ॐ महोरस्काय नमः, ॐ अंतरात्मने नमः, ॐ मृगालयाय नमः, ॐ लंबनाय नमः, ॐ लम्बितोष्ठाय नमः, ॐ महामायाय नमः, ॐ पयोनिधये नमः, ॐ महादन्ताय नमः, ॐ महाद्रष्टाय नमः, ॐ महाजिह्वाय नमः, ॐ महामुखाय नमः, ॐ महारोम्णे नमः, ॐ महाकोशाय नमः, ॐ महाजटाय नमः, ॐ प्रसन्नाय नमः, ॐ प्रसादाय नमः, ॐ प्रत्ययाय नमः, ॐ गिरिसाधनाय नमः, ॐ स्नेहनाय नमः, ॐ अस्नेहनाय नमः, ॐ अजिताय नमः, ॐ महामुनये नमः, ॐ वृक्षाकाराय नमः, ॐ वृक्षकेतवे नमः, ॐ अनलाय नमः, ॐ वायुवाहनाय नमः (500)

ॐ गण्डलिने नमः, ॐ मेरूधाम्ने नमः, ॐ देवाधिपतये नमः, ॐ अथर्वशीर्षाय नमः, ॐ सामास्या नमः, ॐ ऋक्सहस्रामितेक्षणाय नमः, ॐ यजुः पादभुजाय नमः, ॐ गुह्याय नमः, ॐ प्रकाशाय नमः, ॐ जंगमाय नमः, ॐ अमोघार्थाय नमः, ॐ प्रसादाय नमः, ॐ अभिगम्याय नमः, ॐ सुदर्शनाय नमः, ॐ उपकाराय नमः, ॐ प्रियाय नमः, ॐ सर्वाय नमः, ॐ कनकाय नमः, ॐ काञ्चनवच्छये नमः, ॐ नाभये नमः, ॐ नन्दिकराय नमः, ॐ भावाय नमः, ॐ पुष्करथपतये नमः, ॐ स्थिराय नमः, ॐ द्वादशाय नमः, ॐ त्रासनाय नमः, ॐ आद्याय नमः, ॐ यज्ञाय नमः, ॐ यज्ञसमाहिताय नमः, ॐ नक्तंस्वरूपाय नमः, ॐ कलये नमः, ॐ कालाय नमः, ॐ मकराय नमः, ॐ कालपूजिताय नमः, ॐ सगणाय नमः, ॐ गणकराय नमः, ॐ भूतवाहनसारथये नमः, ॐ भस्मशयाय नमः, ॐ भस्मगोप्त्रे नमः, ॐ भस्मभूताय नमः, ॐ तरवे नमः, ॐ गणाय नमः, ॐ लोकपालाय नमः, ॐ आलोकाय नमः, ॐ महात्मने नमः, ॐ सर्वपूजिताय नमः, ॐ शुक्लाय नमः, ॐ त्रिशुक्लाय नमः, ॐ संपन्नाय नमः, ॐ शुचये नमः (550)

ॐ भूतनिशेविताय नमः, ॐ आश्रमस्थाय नमः, ॐ क्रियावस्थाय नमः, ॐ विश्वकर्ममतये नमः, ॐ वराय नमः, ॐ विशालशाखाय नमः, ॐ ताम्रोष्ठाय नमः, ॐ अम्बुजालाय नमः, ॐ सुनिश्चलाय नमः, ॐ कपिलाय नमः, ॐ कपिशाय नमः, ॐ शुक्लाय नमः, ॐ आयुषे नमः, ॐ पराय नमः, ॐ अपराय नमः, ॐ गंधर्वाय नमः, ॐ अदितये नमः, ॐ ताक्ष्याय नमः, ॐ सुविज्ञेयाय नमः, ॐ सुशारदाय नमः, ॐ परश्वधायुधाय नमः, ॐ देवाय नमः, ॐ अनुकारिणे नमः, ॐ सुबान्धवाय नमः, ॐ तुम्बवीणाय नमः, ॐ महाक्रोधाय नमः, ॐ ऊर्ध्वरेतसे नमः, ॐ जलेशयाय नमः, ॐ उग्राय नमः, ॐ वंशकराय नमः, ॐ वंशाय नमः, ॐ वंशानादाय नमः, ॐ अनिन्दिताय नमः, ॐ सर्वांगरूपाय नमः, ॐ मायाविने नमः, ॐ सुहृदे नमः, ॐ अनिलाय नमः, ॐ अनलाय नमः, ॐ बन्धनाय नमः, ॐ बन्धकर्त्रे नमः, ॐ सुवन्धनविमोचनाय नमः, ॐ सयज्ञयारये नमः, ॐ सकामारये नमः, ॐ महाद्रष्टाय नमः, ॐ महायुधाय नमः, ॐ बहुधानिन्दिताय नमः, ॐ शर्वाय नमः, ॐ शंकराय नमः, ॐ शं कराय नमः, ॐ अधनाय नमः (600)

ॐ अमरेशाय नमः, ॐ महादेवाय नमः, ॐ विश्वदेवाय नमः, ॐ सुरारिघ्ने नमः, ॐ अहिर्बुद्धिन्याय नमः,  ॐ अनिलाभाय नमः, ॐ चेकितानाय नमः, ॐ हविषे नमः, ॐ अजैकपादे नमः, ॐ कापालिने नमः, ॐ त्रिशंकवे नमः, ॐ अजिताय नमः, ॐ शिवाय नमः, ॐ धन्वन्तरये नमः, ॐ धूमकेतवे नमः, ॐ स्कन्दाय नमः, ॐ वैश्रवणाय नमः, ॐ धात्रे नमः, ॐ शक्राय नमः, ॐ विष्णवे नमः, ॐ मित्राय नमः, ॐ त्वष्ट्रे नमः, ॐ ध्रुवाय नमः, ॐ धराय नमः, ॐ प्रभावाय नमः, ॐ सर्वगोवायवे नमः, ॐ अर्यम्णे नमः, ॐ सवित्रे नमः, ॐ रवये नमः, ॐ उषंगवे नमः, ॐ विधात्रे नमः, ॐ मानधात्रे नमः, ॐ भूतवाहनाय नमः, ॐ विभवे नमः, ॐ वर्णविभाविने नमः, ॐ सर्वकामगुणवाहनाय नमः, ॐ पद्मनाभाय नमः, ॐ महागर्भाय नमः, चन्द्रवक्त्राय नमः, ॐ अनिलाय नमः, ॐ अनलाय नमः, ॐ बलवते नमः, ॐ उपशान्ताय नमः, ॐ पुराणाय नमः, ॐ पुण्यचञ्चवे नमः, ॐ ईरूपाय नमः, ॐ कुरूकर्त्रे नमः, ॐ कुरूवासिने नमः, ॐ कुरूभूताय नमः, ॐ गुणौषधाय नमः (650)

ॐ सर्वाशयाय नमः, ॐ दर्भचारिणे नमः, ॐ सर्वप्राणिपतये नमः, ॐ देवदेवाय नमः, ॐ सुखासक्ताय नमः, ॐ सत स्वरूपाय नमः, ॐ असत् रूपाय नमः, ॐ सर्वरत्नविदे नमः, ॐ कैलाशगिरिवासने नमः, ॐ हिमवद्गिरिसंश्रयाय नमः, ॐ कूलहारिणे नमः, ॐ कुलकर्त्रे नमः, ॐ बहुविद्याय नमः, ॐ बहुप्रदाय नमः, ॐ वणिजाय नमः, ॐ वर्धकिने नमः, ॐ वृक्षाय नमः, ॐ बकुलाय नमः, ॐ चंदनाय नमः, ॐ छदाय नमः, ॐ सारग्रीवाय नमः, ॐ महाजत्रवे नमः, ॐ अलोलाय नमः, ॐ महौषधाय नमः, ॐ सिद्धार्थकारिणे नमः, ॐ छन्दोव्याकरणोत्तर-सिद्धार्थाय नमः, ॐ सिंहनादाय नमः, ॐ सिंहद्रंष्टाय नमः, ॐ सिंहगाय नमः, ॐ सिंहवाहनाय नमः, ॐ प्रभावात्मने नमः, ॐ जगतकालस्थालाय नमः, ॐ लोकहिताय नमः, ॐ तरवे नमः, ॐ सारंगाय नमः, ॐ नवचक्रांगाय नमः, ॐ केतुमालिने नमः, ॐ सभावनाय नमः, ॐ भूतालयाय नमः, ॐ भूतपतये नमः, ॐ अहोरात्राय नमः, ॐ अनिन्दिताय नमः, ॐ सर्वभूतवाहित्रे नमः, ॐ सर्वभूतनिलयाय नमः, ॐ विभवे नमः, ॐ भवाय नमः, ॐ अमोघाय नमः, ॐ संयताय नमः, ॐ अश्वाय नमः, ॐ भोजनाय नमः, (700)

ॐ प्राणधारणाय नमः, ॐ धृतिमते नमः, ॐ मतिमते नमः, ॐ दक्षाय नमःॐ सत्कृयाय नमः, ॐ युगाधिपाय नमः, ॐ गोपाल्यै नमः, ॐ गोपतये नमः, ॐ ग्रामाय नमः, ॐ गोचर्मवसनाय नमः, ॐ हरये नमः, ॐ हिरण्यबाहवे नमः, ॐ प्रवेशिनांगुहापालाय नमः, ॐ प्रकृष्टारये नमः, ॐ महाहर्षाय नमः, ॐ जितकामाय नमः, ॐ जितेन्द्रियाय नमः, ॐ गांधाराय नमः, ॐ सुवासाय नमः, ॐ तपःसक्ताय नमः, ॐ रतये नमः, ॐ नराय नमः, ॐ महागीताय नमः, ॐ महानृत्याय नमः, ॐ अप्सरोगणसेविताय नमः, ॐ महाकेतवे नमः, ॐ महाधातवे नमः, ॐ नैकसानुचराय नमः, ॐ चलाय नमः, ॐ आवेदनीयाय नमः, ॐ आदेशाय नमः, ॐ सर्वगंधसुखावहाय नमः, ॐ तोरणाय नमः, ॐ तारणाय नमः, ॐ वाताय नमः, ॐ परिधये नमः, ॐ पतिखेचराय नमः, ॐ संयोगवर्धनाय नमः, ॐ वृद्धाय नमः, ॐ गुणाधिकाय नमः, ॐ अतिवृद्धाय नमः, ॐ नित्यात्मसहायाय नमः, ॐ देवासुरपतये नमः, ॐ पत्ये नमः, ॐ युक्ताय नमः, ॐ युक्तबाहवे नमः, ॐ दिविसुपर्वदेवाय नमः, ॐ आषाढाय नमः, ॐ सुषाढ़ाय नमः, ॐ ध्रुवाय नमः (750)

ॐ हरिणाय नमः, ॐ हराय नमः, ॐ आवर्तमानवपुषे नमः, ॐ वसुश्रेष्ठाय नमः, ॐ महापथाय नमः, ॐ विमर्षशिरोहारिणे नमः, ॐ सर्वलक्षणलक्षिताय नमः, ॐ अक्षरथयोगिने नमः, ॐ सर्वयोगिने नमः, ॐ महाबलाय नमः, ॐ समाम्नायाय नमः, ॐ असाम्नायाय नमः, ॐ तीर्थदेवाय नमः, ॐ महारथाय नमः, ॐ निर्जीवाय नमः, ॐ जीवनाय नमः, ॐ मंत्राय नमः, ॐ शुभाक्षाय नमः, ॐ बहुकर्कशाय नमः, ॐ रत्नप्रभूताय नमः, ॐ रत्नांगाय नमः, ॐ महार्णवनिपानविदे नमः, ॐ मूलाय नमः, ॐ विशालाय नमः, ॐ अमृताय नमः, ॐ व्यक्ताव्यवक्ताय नमः, ॐ तपोनिधये नमः, ॐ आरोहणाय नमः, ॐ अधिरोहाय नमः, ॐ शीलधारिणे नमः, ॐ महायशसे नमः, ॐ सेनाकल्पाय नमः, ॐ महाकल्पाय नमः, ॐ योगाय नमः, ॐ युगकराय नमः, ॐ हरये नमः, ॐ युगरूपाय नमः, ॐ महारूपाय नमः, ॐ महानागहतकाय नमः, ॐ अवधाय नमः, ॐ न्यायनिर्वपणाय नमः, ॐ पादाय नमः, ॐ पण्डिताय नमः, ॐ अचलोपमाय नमः, ॐ बहुमालाय नमः, ॐ महामालाय नमः, ॐ शशिहरसुलोचनाय नमः, ॐ विस्तारलवणकूपाय नमः, ॐ त्रिगुणाय नमः, ॐ सफलोदयाय नमः (800)

ॐ त्रिलोचनाय नमः, ॐ विषण्डागाय नमः, ॐ मणिविद्धाय नमः, ॐ जटाधराय नमः, ॐ बिन्दवे नमः, ॐ विसर्गाय नमः, ॐ सुमुखाय नमः, ॐ शराय नमः, ॐ सर्वायुधाय नमः, ॐ सहाय नमः, ॐ सहाय नमः, ॐ निवेदनाय नमः, ॐ सुखाजाताय नमः, ॐ सुगन्धराय नमः, ॐ महाधनुषे नमः, ॐ गंधपालिभगवते नमः,  ॐ सर्वकर्मोत्थानाय नमः, ॐ मन्थानबहुलवायवे नमः, ॐ सकलाय नमः, ॐ सर्वलोचनाय नमः, ॐ तलस्तालाय नमः, ॐ करस्थालिने नमः, ॐ ऊर्ध्वसंहननाय नमः, ॐ महते नमः, ॐ छात्राय नमः, ॐ सुच्छत्राय नमः, ॐ विख्यातलोकाय नमः, ॐ सर्वाश्रयक्रमाय नमः, ॐ मुण्डाय नमः, ॐ विरूपाय नमः, ॐ विकृताय नमः, ॐ दण्डिने नमः, ॐ कुदण्डिने नमः, ॐ विकुर्वणाय नमः, ॐ हर्यक्षाय नमः, ॐ ककुभाय नमः, ॐ वज्रिणे नमः, ॐ शतजिह्वाय नमः, ॐ सहस्रपदे नमः, ॐ देवेन्द्राय नमः, ॐ सर्वदेवमयाय नमः, ॐ गुरवे नमः, ॐ सहस्रबाहवे नमः, ॐ सर्वांगाय नमः, ॐ शरण्याय नमः, ॐ सर्वलोककृते नमः, ॐ पवित्राय नमः, ॐ त्रिककुन्मंत्राय नमः, ॐ कनिष्ठाय नमः, ॐ कृष्णपिंगलाय नमः (850)

ॐ ब्रह्मदण्डविनिर्मात्रे नमः, ॐ शतघ्नीपाशशक्तिमते नमः, ॐ पद्मगर्भाय नमः, ॐ महागर्भाय नमः, ॐ ब्रह्मगर्भाय नमः, ॐ जलोद्भावाय नमः, ॐ गभस्तये नमः, ॐ ब्रह्मकृते नमः, ॐ ब्रह्मिणे नमः, ॐ ब्रह्मविदे नमः, ॐ ब्राह्मणाय नमः, ॐ गतये नमः, ॐ अनंतरूपाय नमः, ॐ नैकात्मने नमः, ॐ स्वयंभुवतिग्मतेजसे नमः, ॐ उर्ध्वगात्मने नमः, ॐ पशुपतये नमः, ॐ वातरंहसे नमः, ॐ मनोजवाय नमः, ॐ चंदनिने नमः, ॐ पद्मनालाग्राय नमः, ॐ सुरभ्युत्तारणाय नमः, ॐ नराय नमः, ॐ कर्णिकारमहास्रग्विणमे नमः, ॐ नीलमौलये नमः, ॐ पिनाकधृषे नमः, ॐ उमापतये नमः, ॐ उमाकान्ताय नमः, ॐ जाह्नवीधृषे नमः, ॐ उमादवाय नमः, ॐ वरवराहाय नमः, ॐ वरदाय नमः, ॐ वरेण्याय नमः, ॐ सुमहास्वनाय नमः, ॐ महाप्रसादाय नमः, ॐ दमनाय नमः, ॐ शत्रुघ्ने नमः, ॐ श्वेतपिंगलाय नमः, ॐ पीतात्मने नमः, ॐ परमात्मने नमः, ॐ प्रयतात्मने नमः, ॐ प्रधानधृषे नमः, ॐ सर्वपार्श्वमुखाय नमः, ॐ त्रक्षाय नमः, ॐ धर्मसाधारणवराय नमः, ॐ चराचरात्मने नमः, ॐ सूक्ष्मात्मने नमः, ॐ अमृतगोवृषेश्वराय नमः, ॐ साध्यर्षये नमः, ॐ आदित्यवसवे नमः (900)

शिव सहस्रनामावली

ॐ विवस्वत्सवित्रमृताय नमः, ॐ व्यासाय नमः, ॐ सर्गसुसंक्षेपविस्तराय नमः, ॐ पर्ययोनराय नमः, ॐ ऋतवे नमः, ॐ संवत्सराय नमः, ॐ मासाय नमः, ॐ पक्षाय नमः, ॐ संख्यासमापनाय नमः, ॐ कलायै नमः, ॐ काष्ठायै नमः, ॐ लवेभ्यो नमः, ॐ मात्रेभ्यो नमः, ॐ मुहूर्ताहःक्षपाभ्यो नमः, ॐ क्षणेभ्यो नमः, ॐ विश्वक्षेत्राय नमः, ॐ प्रजाबीजाय नमः, ॐ लिंगाय नमः, ॐ आद्यनिर्गमाय नमः, ॐ सत् स्वरूपाय नमः, ॐ असत् रूपाय नमः, ॐ व्यक्ताय नमः, ॐ अव्यक्ताय नमः, ॐ पित्रे नमः, ॐ मात्रे नमः, ॐ पितामहाय नमः, ॐ स्वर्गद्वाराय नमः, ॐ प्रजाद्वाराय नमः, ॐ मोक्षद्वाराय नमः, ॐ त्रिविष्टपाय नमः, ॐ निर्वाणाय नमः, ॐ ह्लादनाय नमः, ॐ ब्रह्मलोकाय नमः, ॐ परागतये नमः, ॐ देवासुरविनिर्मात्रे नमः, ॐ देवासुरपरायणाय नमः, ॐ देवासुरगुरूवे नमः, ॐ देवाय नमः, ॐ देवासुरनमस्कृताय नमः, ॐ देवासुरमहामात्राय नमः, ॐ देवासुरमहामात्राय नमः, ॐ देवासुरगणाश्रयाय नमः, ॐ देवासुरगणाध्यक्षाय नमः, ॐ देवासुरगणाग्रण्ये नमः, ॐ देवातिदेवाय नमः, ॐ देवर्षये नमः, ॐ देवासुरवरप्रदाय नमः, ॐ विश्वाय नमः, ॐ देवासुरमहेश्वराय नमः, ॐ सर्वदेवमयाय नमः (950)

ॐ अचिंत्याय नमः, ॐ देवात्मने नमः, ॐ आत्मसंबवाय नमः, ॐ उद्भिदे नमः, ॐ त्रिविक्रमाय नमः, ॐ वैद्याय नमः, ॐ विरजाय नमः, ॐ नीरजाय नमः, ॐ अमराय नमः, ॐ इड्याय नमः, ॐ हस्तीश्वराय नमः, ॐ व्याघ्राय नमः, ॐ देवसिंहाय नमः, ॐ नरर्षभाय नमः, ॐ विभुदाय नमः, ॐ अग्रवराय नमः, ॐ सूक्ष्माय नमः, ॐ सर्वदेवाय नमः, ॐ तपोमयाय नमः, ॐ सुयुक्ताय नमः, ॐ शोभनाय नमः, ॐ वज्रिणे नमः, ॐ प्रासानाम्प्रभवाय नमः, ॐ अव्ययाय नमः, ॐ गुहाय नमः, ॐ कान्ताय नमः, ॐ निजसर्गाय नमः, ॐ पवित्राय नमः, ॐ सर्वपावनाय नमः, ॐ श्रृंगिणे नमः, ॐ श्रृंगप्रियाय नमः, ॐ बभ्रवे नमः, ॐ राजराजाय नमः, ॐ निरामयाय नमः, ॐ अभिरामाय नमः, ॐ सुरगणाय नमः, ॐ विरामाय नमः, ॐ सर्वसाधनाय नमः, ॐ ललाटाक्षाय नमः, ॐ विश्वदेवाय नमः, ॐ हरिणाय नमः, ॐ ब्रह्मवर्चसे नमः, ॐ स्थावरपतये नमः, ॐ नियमेन्द्रियवर्धनाय नमः, ॐ सिद्धार्थाय नमः, ॐ सिद्धभूतार्थाय नमः, ॐ अचिन्ताय नमः, ॐ सत्यव्रताय नमः, ॐ शुचये नमः, ॐ व्रताधिपाय नमः (1000) ।।

ॐ पराय नमः, ॐ ब्रह्मणे नमः, ॐ भक्तानांपरमागतये नमः, ॐ विमुक्ताय नमः, ॐ मुक्ततेजसे नमः, ॐ श्रीमते नमः, ॐ श्रीवर्धनाय नमः, ॐ श्री जगते नमः (1008) ।।

 यदक्षर पदभ्रष्टं मात्रा हीनन्तु यद्भवेत् ।  तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ।।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मयादेव परिपूर्णं तदस्तु मे  ।।

पापोऽहं पापकर्माहं पापात्मा पापसम्भवः। त्राहि मां पार्वतीनाथ सर्वपापहरो भव।।

यत्पादपंकजस्मरणाद् यस्य नाम जपादपि ।

न्यूनं कर्म भवेत् पूर्णं तं वन्दे शाम्बमीश्वरम् ।।

अनेन कृतेन प्रार्थनया श्रीशाम्ब सदाशिवः प्रीयताम्, न मम ।।

ॐ पूर्णमदः पूर्णमिदं पूर्णात पूर्णमुदच्यते।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।

ॐ शांतिः शांतिः शांतिः ।।

1 thought on “शिव सहस्त्रनाम | Shiv Sahastranaam”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top